Original

त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ।धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ॥ ११ ॥

Segmented

त्र्यक्षम् चतुः-भुजम् श्रुत्वा तथा च समुदाहृतम् धरण्याम् पार्थिवाः सर्वे अभ्यगच्छन् दिदृक्षवः

Analysis

Word Lemma Parse
त्र्यक्षम् त्र्यक्ष pos=n,g=m,c=2,n=s
चतुः चतुर् pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
pos=i
समुदाहृतम् समुदाहृ pos=va,g=m,c=2,n=s,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p