Original

तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् ।निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ॥ १० ॥

Segmented

तृतीयम् एतद् बालस्य ललाट-स्थम् च लोचनम् निमज्जिष्यति यम् दृष्ट्वा सो ऽस्य मृत्युः भविष्यति

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
ललाट ललाट pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
pos=i
लोचनम् लोचन pos=n,g=n,c=1,n=s
निमज्जिष्यति निमज्ज् pos=v,p=3,n=s,l=lrt
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt