Original

भीष्म उवाच ।चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः ।रासभारावसदृशं रुराव च ननाद च ॥ १ ॥

Segmented

भीष्म उवाच चेदि-राज-कुले जातः त्रि-अक्षः एष चतुः-भुजः रासभ-आराव-सदृशम् रुराव च ननाद च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चेदि चेदि pos=n,comp=y
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
रासभ रासभ pos=n,comp=y
आराव आराव pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
रुराव रु pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i