Original

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः ।सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ ९ ॥

Segmented

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः सुमन्तुः जैमिनिः पैलो व्यास-शिष्याः तथा वयम्

Analysis

Word Lemma Parse
बको बक pos=n,g=m,c=1,n=s
दाल्भ्यः दाल्भ्य pos=n,g=m,c=1,n=s
स्थूलशिराः स्थूलशिरस् pos=n,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
सुमन्तुः सुमन्तु pos=n,g=m,c=1,n=s
जैमिनिः जैमिनि pos=n,g=m,c=1,n=s
पैलो पैल pos=n,g=m,c=1,n=s
व्यास व्यास pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p