Original

असितो देवलः सत्यः सर्पमाली महाशिराः ।अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ ८ ॥

Segmented

असितो देवलः सत्यः सर्पमाली महाशिराः अर्वावसुः सुमित्रः च मैत्रेयः शुनको बलिः

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
सत्यः सत्य pos=n,g=m,c=1,n=s
सर्पमाली सर्पमालिन् pos=n,g=m,c=1,n=s
महाशिराः महाशिरस् pos=n,g=m,c=1,n=s
अर्वावसुः अर्वावसु pos=n,g=m,c=1,n=s
सुमित्रः सुमित्र pos=n,g=m,c=1,n=s
pos=i
मैत्रेयः मैत्रेय pos=n,g=m,c=1,n=s
शुनको शुनक pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s