Original

सभायामृषयस्तस्यां पाण्डवैः सह आसते ।आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ ७ ॥

Segmented

सभायाम् ऋषयः तस्याम् पाण्डवैः सह आसते आसांचक्रुः नरेन्द्राः च नाना देश-समागताः

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
आसते आस् pos=v,p=3,n=p,l=lat
आसांचक्रुः आस् pos=v,p=3,n=p,l=lit
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
pos=i
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part