Original

तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः ।तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ ६ ॥

Segmented

तथा स कृत्वा पूजाम् ताम् भ्रातृभिः सह पाण्डवः तस्याम् सभायाम् रम्यायाम् रेमे शक्रो यथा दिवि

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पूजाम् पूजा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
रम्यायाम् रम्य pos=a,g=f,c=7,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
शक्रो शक्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s