Original

तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा ।उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ॥ ५ ॥

Segmented

तत्र मल्ला नटा झल्लाः सूता वैतालिकाः तथा उपतस्थुः महात्मानम् सप्त-रात्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मल्ला मल्ल pos=n,g=m,c=1,n=p
नटा नट pos=n,g=m,c=1,n=p
झल्लाः झल्ल pos=n,g=m,c=1,n=p
सूता सूत pos=n,g=m,c=1,n=p
वैतालिकाः वैतालिक pos=n,g=m,c=1,n=p
तथा तथा pos=i
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सप्त सप्तन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s