Original

वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि ।पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥ ४ ॥

Segmented

वादित्रैः विविधैः गीतैः गन्धैः उच्चावचैः अपि पूजयित्वा कुरु-श्रेष्ठः दैवतानि निवेश्य च

Analysis

Word Lemma Parse
वादित्रैः वादित्र pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
गीतैः गीत pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i
पूजयित्वा पूजय् pos=vi
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
निवेश्य निवेशय् pos=vi
pos=i