Original

तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः ।दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ३४ ॥

Segmented

तस्याम् सभायाम् आसीनाः सुव्रताः सत्य-संगराः दिवि इव देवा ब्रह्माणम् युधिष्ठिरम् उपासते

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संगराः संगर pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
इव इव pos=i
देवा देव pos=n,g=m,c=1,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat