Original

गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ।पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ॥ ३३ ॥

Segmented

गायन्ति दिव्य-तानैः ते यथान्यायम् मनस्विनः पाण्डु-पुत्रान् ऋषीन् च एव रमयन्त उपासते

Analysis

Word Lemma Parse
गायन्ति गा pos=v,p=3,n=p,l=lat
दिव्य दिव्य pos=a,comp=y
तानैः तान pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
यथान्यायम् यथान्यायम् pos=i
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रमयन्त रमय् pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=p,l=lat