Original

एते चान्ये च बहवो राजानः पृथिवीपते ।धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ ३० ॥

Segmented

एते च अन्ये च बहवो राजानः पृथिवीपते धनञ्जय-सखा च अत्र नित्यम् आस्ते स्म तुम्बुरुः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
धनञ्जय धनंजय pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
pos=i
अत्र अत्र pos=i
नित्यम् नित्यम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s