Original

ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः ।पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥ ३ ॥

Segmented

ददौ तेभ्यः सहस्राणि गवाम् प्रत्येकशः प्रभुः पुण्याह-घोषः तत्र आसीत् दिव-स्पृः इव भारत

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
तेभ्यः तद् pos=n,g=m,c=4,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गवाम् गो pos=n,g=,c=6,n=p
प्रत्येकशः प्रत्येकशः pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पुण्याह पुण्याह pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s