Original

तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः ।रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ॥ २९ ॥

Segmented

तत्र एव शिक्षिता राजन् कुमारा वृष्णि-नन्दनाः रौक्मिणेयः च साम्बः च युयुधानः च सात्यकिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
शिक्षिता शिक्षय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कुमारा कुमार pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
रौक्मिणेयः रौक्मिणेय pos=n,g=m,c=1,n=s
pos=i
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s