Original

अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः ।भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ॥ २७ ॥

Segmented

अक्रूरः कृतवर्मा च सात्यकिः च शिनेः सुतः भीष्मको अथ आहृति च एव द्युमत्सेनः च वीर्यवान् केकयाः च महा-इष्वासाः यज्ञसेनः च सौमकिः

Analysis

Word Lemma Parse
अक्रूरः अक्रूर pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
शिनेः शिनि pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
भीष्मको भीष्मक pos=n,g=m,c=1,n=s
अथ अथ pos=i
आहृति आहृति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
द्युमत्सेनः द्युमत्सेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
pos=i
सौमकिः सौमकि pos=n,g=m,c=1,n=s