Original

वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः ।आहुको विपृथुश्चैव गदः सारण एव च ॥ २६ ॥

Segmented

वृष्णीनाम् च एव दुर्धर्षाः कुमारा देव-रूपिणः आहुको विपृथुः च एव गदः सारण एव च

Analysis

Word Lemma Parse
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
कुमारा कुमार pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
आहुको आहुक pos=n,g=m,c=1,n=s
विपृथुः विपृथु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गदः गद pos=n,g=m,c=1,n=s
सारण सारण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i