Original

अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः ।शिशुपालः सहसुतः करूषाधिपतिस्तथा ॥ २५ ॥

Segmented

अनूप-राजः दुर्धर्षः क्षेमजित् च सुदक्षिणः शिशुपालः सहसुतः करूष-अधिपतिः तथा

Analysis

Word Lemma Parse
अनूप अनूप pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
दुर्धर्षः दुर्धर्ष pos=n,g=m,c=1,n=s
क्षेमजित् क्षेमजित् pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
सहसुतः सहसुत pos=a,g=m,c=1,n=s
करूष करूष pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तथा तथा pos=i