Original

केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ।सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ॥ २४ ॥

Segmented

केतुमान् वसुदानः च वैदेहो ऽथ कृतक्षणः सुधर्मा च अनिरुद्धः च श्रुतायुः च महा-बलः

Analysis

Word Lemma Parse
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
वैदेहो वैदेह pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कृतक्षणः कृतक्षण pos=n,g=m,c=1,n=s
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
pos=i
अनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s