Original

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः ।सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ॥ २३ ॥

Segmented

श्रुतायुधः च कालिङ्गो जयत्सेनः च मागधः सुशर्मा चेकितानः च सुरथो अमित्र-कर्षणः

Analysis

Word Lemma Parse
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
pos=i
कालिङ्गो कालिङ्ग pos=n,g=m,c=1,n=s
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
pos=i
मागधः मागध pos=n,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
सुरथो सुरथ pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s