Original

किरातराजः सुमना यवनाधिपतिस्तथा ।चाणूरो देवरातश्च भोजो भीमरथश्च यः ॥ २२ ॥

Segmented

किरात-राजः सुमना यवन-अधिपतिः तथा चाणूरो देवरातः च भोजो भीमरथः च यः

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सुमना सुमनस् pos=a,g=m,c=1,n=s
यवन यवन pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
चाणूरो चाणूर pos=n,g=m,c=1,n=s
देवरातः देवरात pos=n,g=m,c=1,n=s
pos=i
भोजो भोज pos=n,g=m,c=1,n=s
भीमरथः भीमरथ pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s