Original

जटासुरो मद्रकान्तश्च राजा कुन्तिः कुणिन्दश्च किरातराजः ।तथाङ्गवङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ सह चान्ध्रकेण ॥ २१ ॥

Segmented

जटासुरो मद्र-कान्तः च राजा कुन्तिः कुणिन्दः च किरात-राजः तथा अङ्ग-वङ्गौ सह पुण्ड्रकेण पाण्ड्य-उड्र-राजौ सह च आन्ध्रकेन

Analysis

Word Lemma Parse
जटासुरो जटासुर pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
कान्तः कान्त pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कुन्तिः कुन्ति pos=n,g=m,c=1,n=s
कुणिन्दः कुणिन्द pos=n,g=m,c=1,n=s
pos=i
किरात किरात pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
अङ्ग अङ्ग pos=n,comp=y
वङ्गौ वङ्ग pos=n,g=m,c=1,n=d
सह सह pos=i
पुण्ड्रकेण पुण्ड्रक pos=n,g=m,c=3,n=s
पाण्ड्य पाण्ड्य pos=n,comp=y
उड्र उड्र pos=n,comp=y
राजौ राज pos=n,g=m,c=1,n=d
सह सह pos=i
pos=i
आन्ध्रकेन आन्ध्रक pos=n,g=m,c=3,n=s