Original

सततं कम्पयामास यवनानेक एव यः ।यथासुरान्कालकेयान्देवो वज्रधरस्तथा ॥ २० ॥

Segmented

सततम् कम्पयामास यवनान् एक एव यः यथा सुरान् कालकेयान् देवो वज्रधरः तथा

Analysis

Word Lemma Parse
सततम् सततम् pos=i
कम्पयामास कम्पय् pos=v,p=3,n=s,l=lit
यवनान् यवन pos=n,g=m,c=2,n=p
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
सुरान् सुर pos=n,g=m,c=2,n=p
कालकेयान् कालकेय pos=n,g=m,c=2,n=p
देवो देव pos=n,g=m,c=1,n=s
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
तथा तथा pos=i