Original

घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा ।अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ॥ २ ॥

Segmented

घृत-पायसेन मधुना भक्ष्यैः मूल-फलैः तथा अहतैः च एव वासोभिः माल्यैः उच्चावचैः अपि

Analysis

Word Lemma Parse
घृत घृत pos=n,comp=y
पायसेन पायस pos=n,g=n,c=3,n=s
मधुना मधु pos=n,g=n,c=3,n=s
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तथा तथा pos=i
अहतैः अहत pos=a,g=n,c=3,n=p
pos=i
एव एव pos=i
वासोभिः वासस् pos=n,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
अपि अपि pos=i