Original

संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् ।कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।काम्बोजराजः कमलः कम्पनश्च महाबलः ॥ १९ ॥

Segmented

संग्रामजिद् दुर्मुखः च उग्रसेनः च वीर्यवान् कक्षसेनः क्षितिपतिः क्षेमकः च अपराजितः काम्बोज-राजः कमलः कम्पनः च महा-बलः

Analysis

Word Lemma Parse
संग्रामजिद् संग्रामजित् pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
उग्रसेनः उग्रसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
कक्षसेनः कक्षसेन pos=n,g=m,c=1,n=s
क्षितिपतिः क्षितिपति pos=n,g=m,c=1,n=s
क्षेमकः क्षेमक pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=n,g=m,c=1,n=s
काम्बोज काम्बोज pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कमलः कमल pos=n,g=m,c=1,n=s
कम्पनः कम्पन pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s