Original

मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः ।एते चान्ये च बहवो वेदवेदाङ्गपारगाः ॥ १६ ॥

Segmented

मुनयो धर्म-सहिताः धृत-आत्मानः जित-इन्द्रियाः एते च अन्ये च बहवो वेद-वेदाङ्ग-पारगाः

Analysis

Word Lemma Parse
मुनयो मुनि pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
धृत धृ pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p