Original

कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ।कर्करो वेणुजङ्घश्च कलापः कठ एव च ॥ १५ ॥

Segmented

कक्षीवान् औशिजः च एव नाचिकेतो ऽथ गौतमः पैङ्गो वराहः शुनकः शाण्डिल्यः च महातपाः कर्करो वेणुजङ्घः च कलापः कठ एव च

Analysis

Word Lemma Parse
कक्षीवान् कक्षीवन्त् pos=n,g=m,c=1,n=s
औशिजः औशिज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नाचिकेतो नाचिकेत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
पैङ्गो पैङ्ग pos=n,g=m,c=1,n=s
वराहः वराह pos=n,g=m,c=1,n=s
शुनकः शुनक pos=n,g=m,c=1,n=s
शाण्डिल्यः शाण्डिल्य pos=n,g=m,c=1,n=s
pos=i
महातपाः महातपस् pos=n,g=m,c=1,n=s
कर्करो कर्कर pos=n,g=m,c=1,n=s
वेणुजङ्घः वेणुजङ्घ pos=n,g=m,c=1,n=s
pos=i
कलापः कलाप pos=n,g=m,c=1,n=s
कठ कठ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i