Original

जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः ।हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ १४ ॥

Segmented

जङ्घाबन्धुः च रैभ्यः च कोपवेग-श्रवस् भृगुः हरिबभ्रुः च कौण्डिन्यो बभ्रुमाली सनातनः

Analysis

Word Lemma Parse
जङ्घाबन्धुः जङ्घाबन्धु pos=n,g=m,c=1,n=s
pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
कोपवेग कोपवेग pos=n,comp=y
श्रवस् श्रवस् pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
हरिबभ्रुः हरिबभ्रु pos=n,g=m,c=1,n=s
pos=i
कौण्डिन्यो कौण्डिन्य pos=n,g=m,c=1,n=s
बभ्रुमाली बभ्रुमालिन् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=n,g=m,c=1,n=s