Original

पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः ।पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ॥ १३ ॥

Segmented

पर्वतः च महाभागो मार्कण्डेयः तथा मुनिः पवित्रपाणिः सावर्णिः भालुकिः गालवः तथा

Analysis

Word Lemma Parse
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
महाभागो महाभाग pos=n,g=m,c=1,n=s
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
तथा तथा pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
पवित्रपाणिः पवित्रपाणि pos=n,g=m,c=1,n=s
सावर्णिः सावर्णि pos=n,g=m,c=1,n=s
भालुकिः भालुकि pos=n,g=m,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
तथा तथा pos=i