Original

बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः ।जातूकर्णः शिखावांश्च सुबलः पारिजातकः ॥ १२ ॥

Segmented

बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः जातूकर्णः शिखावन्त् च सुबलः पारिजातकः

Analysis

Word Lemma Parse
बलवाकः बलवाक pos=n,g=m,c=1,n=s
शिनीवाकः शिनीवाक pos=n,g=m,c=1,n=s
सुत्यपालः सुत्यपाल pos=n,g=m,c=1,n=s
कृतश्रमः कृतश्रम pos=n,g=m,c=1,n=s
जातूकर्णः जातूकर्ण pos=n,g=m,c=1,n=s
शिखावन्त् शिखावन्त् pos=n,g=m,c=1,n=s
pos=i
सुबलः सुबल pos=n,g=m,c=1,n=s
पारिजातकः पारिजातक pos=n,g=m,c=1,n=s