Original

तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः ।अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ॥ १० ॥

Segmented

तित्तिरिः याज्ञवल्क्यः च स सुतः लोमहर्षणः अप्सुहोम्यः च धौम्यः च आणीमाण्डव्य-कौशिकौ

Analysis

Word Lemma Parse
तित्तिरिः तित्तिरि pos=n,g=m,c=1,n=s
याज्ञवल्क्यः याज्ञवल्क्य pos=n,g=m,c=1,n=s
pos=i
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
लोमहर्षणः लोमहर्षण pos=n,g=m,c=1,n=s
अप्सुहोम्यः अप्सुहोम्य pos=n,g=m,c=1,n=s
pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
आणीमाण्डव्य आणीमाण्डव्य pos=n,comp=y
कौशिकौ कौशिक pos=n,g=m,c=1,n=d