Original

वैशंपायन उवाच ।ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः ।अयुतं भोजयामास ब्राह्मणानां नराधिपः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रवेशनम् चक्रे तस्याम् राजा युधिष्ठिरः अयुतम् भोजयामास ब्राह्मणानाम् नर-अधिपः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रवेशनम् प्रवेशन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अयुतम् अयुत pos=n,g=n,c=2,n=s
भोजयामास भोजय् pos=v,p=3,n=s,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s