Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु ।चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥ ९ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा रूक्षम् रूक्ष-अक्षरम् बहु चुकोप बलिनाम् श्रेष्ठो भीमसेनः प्रतापवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
रूक्ष रूक्ष pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s