Original

अथ वा नैतदाश्चर्यं येषां त्वमसि भारत ।स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥ ८ ॥

Segmented

अथ वा न एतत् आश्चर्यम् येषाम् त्वम् असि भारत स्त्री-सधर्मा च वृद्धः च सर्व-अर्थानाम् प्रदर्शकः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
सधर्मा सधर्मन् pos=a,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
प्रदर्शकः प्रदर्शक pos=a,g=m,c=1,n=s