Original

इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया ।अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥ ७ ॥

Segmented

इदम् तु आश्चर्य-भूतम् मे यद् इमे पाण्डवाः त्वया अपकृष्टाः सताम् मार्गात् मन्यन्ते तत् च साधु इति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
यद् यत् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अपकृष्टाः अपकृष् pos=va,g=m,c=1,n=p,f=part
सताम् सत् pos=a,g=m,c=6,n=p
मार्गात् मार्ग pos=n,g=m,c=5,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i