Original

यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे ।कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥ ६ ॥

Segmented

यदि अयम् जगतः कर्ता यथा एनम् मूर्ख मन्यसे कस्मात् न ब्राह्मणम् सम्यग् आत्मानम् अवगच्छति

Analysis

Word Lemma Parse
यदि यदि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मूर्ख मूर्ख pos=a,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कस्मात् कस्मात् pos=i
pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
सम्यग् सम्यक् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवगच्छति अवगम् pos=v,p=3,n=s,l=lat