Original

भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः ।जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् ॥ ५ ॥

Segmented

भुज्यताम् इति तेन उक्ताः कृष्ण-भीम-धनंजयाः जरासंधेन कौरव्य कृष्णेन विकृतम् कृतम्

Analysis

Word Lemma Parse
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,comp=y
भीम भीम pos=n,comp=y
धनंजयाः धनंजय pos=n,g=m,c=1,n=p
जरासंधेन जरासंध pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part