Original

येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता ।नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ॥ ४ ॥

Segmented

येन धर्म-आत्मना आत्मानम् ब्रह्मण्यम् अभिजानता न एषितम् पाद्यम् अस्मै तद् दातुम् अग्रे दुरात्मने

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
अभिजानता अभिज्ञा pos=va,g=m,c=3,n=s,f=part
pos=i
एषितम् एषय् pos=va,g=n,c=1,n=s,f=part
पाद्यम् पाद्य pos=n,g=n,c=1,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
दुरात्मने दुरात्मन् pos=a,g=m,c=4,n=s