Original

ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः ।भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ॥ २० ॥

Segmented

ततस् चेदि-पत्युः वाक्यम् तत् श्रुत्वा कुरु-सत्तमः भीमसेनम् उवाच इदम् भीष्मो मतिमताम् वरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s