Original

केशवेन कृतं यत्तु जरासंधवधे तदा ।भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥ २ ॥

Segmented

केशवेन कृतम् यत् तु जरासंध-वधे तदा भीमसेन-अर्जुनाभ्याम् च कः तत् साधु इति मन्यते

Analysis

Word Lemma Parse
केशवेन केशव pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
जरासंध जरासंध pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
तदा तदा pos=i
भीमसेन भीमसेन pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=3,n=d
pos=i
कः pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat