Original

मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः ।मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना ॥ १९ ॥

Segmented

मुञ्च एनम् भीष्म पश्यन्तु यावद् एनम् नराधिपाः मद्-प्रताप-अग्नि-निर्दग्धम् पतंगम् इव वह्निना

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
प्रताप प्रताप pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
निर्दग्धम् निर्दह् pos=va,g=m,c=2,n=s,f=part
पतंगम् पतंग pos=n,g=m,c=2,n=s
इव इव pos=i
वह्निना वह्नि pos=n,g=m,c=3,n=s