Original

प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् ।भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥ १८ ॥

Segmented

प्रहसन् च अब्रवीत् वाक्यम् चेदि-राजः प्रतापवान् भीमसेनम् अति क्रुद्धम् दृष्ट्वा भीम-पराक्रमम्

Analysis

Word Lemma Parse
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अति अति pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s