Original

उत्पतन्तं तु वेगेन पुनः पुनररिंदमः ।न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ॥ १७ ॥

Segmented

उत्पतन्तम् तु वेगेन पुनः पुनः अरिंदमः न स तम् चिन्तयामास सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i