Original

शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप ।नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ॥ १६ ॥

Segmented

शिशुपालः तु संक्रुद्धे भीमसेने नराधिप न अकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः

Analysis

Word Lemma Parse
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धे संक्रुध् pos=va,g=m,c=7,n=s,f=part
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पौरुषे पौरुष pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part