Original

नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः ।समुद्धूतो घनापाये वेलामिव महोदधिः ॥ १५ ॥

Segmented

न अतिचक्राम भीष्मस्य स हि वाक्यम् अरिंदमः समुद्धूतो घन-अपाये वेलाम् इव महा-उदधिः

Analysis

Word Lemma Parse
pos=i
अतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
समुद्धूतो समुद्धू pos=va,g=m,c=1,n=s,f=part
घन घन pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s