Original

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत ।गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥ १४ ॥

Segmented

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत गुरुणा विविधैः वाक्यैः क्रोधः प्रशमम् आगतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
वार्यमाणस्य वारय् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
विविधैः विविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part