Original

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् ।भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥ १३ ॥

Segmented

उत्पतन्तम् तु वेगेन जग्राह एनम् मनस्विनम् भीष्म एव महा-बाहुः महासेनम् इव ईश्वरः

Analysis

Word Lemma Parse
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महासेनम् महासेन pos=n,g=m,c=2,n=s
इव इव pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s