Original

दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् ।युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ १२ ॥

Segmented

दन्तान् संदंः तस्य कोपाद् ददृशुः आननम् युग-अन्ते सर्व-भूतानि कालस्य इव दिधक्षतः

Analysis

Word Lemma Parse
दन्तान् दन्त pos=n,g=m,c=2,n=p
संदंः संदंश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
आननम् आनन pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
कालस्य काल pos=n,g=m,c=6,n=s
इव इव pos=i
दिधक्षतः दिधक्ष् pos=va,g=m,c=6,n=s,f=part