Original

त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः ।ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥ ११ ॥

Segmented

त्रि-शिखाम् भ्रुकुटीम् च अस्य ददृशुः सर्व-पार्थिवाः ललाट-स्थाम् त्रिकूट-स्थाम् गङ्गाम् त्रिपथगाम् इव

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
ललाट ललाट pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
त्रिकूट त्रिकूट pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
इव इव pos=i