Original

तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते ।भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ॥ १० ॥

Segmented

तस्य पद्म-प्रतीकाशे स्वभाव-आयत-विस्तृते भूयः क्रोध-अभिताम्र-अन्ते रक्ते नेत्रे बभूवतुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पद्म पद्म pos=n,comp=y
प्रतीकाशे प्रतीकाश pos=n,g=n,c=1,n=d
स्वभाव स्वभाव pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
विस्तृते विस्तृ pos=va,g=n,c=1,n=d,f=part
भूयः भूयस् pos=i
क्रोध क्रोध pos=n,comp=y
अभिताम्र अभिताम्र pos=a,comp=y
अन्ते अन्त pos=n,g=n,c=1,n=d
रक्ते रक्त pos=a,g=n,c=1,n=d
नेत्रे नेत्र pos=n,g=n,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit