Original

शिशुपाल उवाच ।स मे बहुमतो राजा जरासंधो महाबलः ।योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥ १ ॥

Segmented

शिशुपाल उवाच स मे बहु-मतः राजा जरासंधो महा-बलः यो ऽनेन युद्धम् न इयेष दासो ऽयम् इति संयुगे

Analysis

Word Lemma Parse
शिशुपाल शिशुपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनेन इदम् pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
pos=i
इयेष इष् pos=v,p=3,n=s,l=lit
दासो दास pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s